shree ram

श्री दशावतार स्तोत्रम् Dashavatar Stotram

दशावतार स्तोत्रम् Dashavatar Stotram Lyrics   प्रलय पयोधि-जले धृतवान् असि वेदम् विहित वहित्र-चरित्रम् अखेदम् केशव धृत-मीन-शरीर, जय जगदीश हरे क्षितिर् इह विपुलतरे तिष्ठति तव पृष्ठे धरणि- धारण-किण चक्र-गरिष्ठे केशव धृत-कूर्म-शरीर जय जगदीश हरे वसति दशन शिखरे धरणी तव लग्ना शशिनि कलंक कलेव निमग्ना केशव धृत शूकर रूप जय जगदीश हरे तव कर-कमल-वरे नखम् अद्भुत शृंगम् […]

Shiva Padadi Keshantha Varnana Stotram

दारिद्र्य दहन शिव स्तोत्रम् Daridrya Dahan Shiv Stotra

दारिद्र्य दहन शिव स्तोत्रम् Daridrya Dahan Shiv Stotra वसिष्ठविरचितम् विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरधारणाय । कर्पूरकान्तिधवलाय जटाधराय दारिद्‌र्यदुःखदहनाय नमः शिवाय ॥१॥ अर्थ – समस्त चराचर जगत के स्वामी श्री विश्वेश्वर, नर्करूपी समस्त संसार जगत से उद्धार करने वाले, कान से सुन ने  पर  अमृत के समान नामवाले, अपने मस्तक  पर चन्द्र मा को आभूषण के रूप में […]

शिवजयजयकार ध्यान स्तोत्रम् Shivajayajayakara Dhyana Stotram

शिवजयजयकार ध्यान स्तोत्रम् Shivajayajayakara Dhyana Stotram

शिवजयजयकार ध्यान स्तोत्रम्: एक विस्तृत परिचय Shivajayajayakara Dhyana Stotram   शिवजयजयकार ध्यान स्तोत्रम् एक ऐसा पवित्र मंत्र है जिसे भगवान शिव की महिमा और कृपा को समर्पित किया गया है। यह ध्यान स्तोत्रम् शिव भक्तों के लिए एक विशेष महत्व रखता है क्योंकि यह न केवल उनके ध्यान और साधना को गहराई से जोड़ता है, […]

दशावतार स्तोत्रम्

दशावतार स्तोत्रम् Dashavatar Stotram

श्रीमद्वेदान्तदेशिकरचितम् Shri Madvedantadeshikarachitam   देवो नश्शुभमातनोतुदशधा निर्वर्तयन्भूमिकां रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः । यद्भावेषु पृथग्विधेष्वनुगुणान्भावान् स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥१॥ निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैरीक्षणै- रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् । निष्प्रत्यूहतरङ्गरिङ्गणमिथःप्रत्यूढपाथच्छटा- डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः ॥२॥ अव्यासुर्भुवनत्रयीमनिभृतं कण्डूय़नैरद्रिणा निद्राणस्य परस्य कूर्मवपुषो निःश्वासवातोर्मयः यद्विक्षेपणसंस्कृतोदधिपयःप्रेङ्खोलपर्यङ्किका- नित्यारोहणनिर्वृतो विहरते देवः सहैव श्रिया ॥३॥ गोपायेदनिशं जगन्ति कुहनापोत्री पवित्रीकृत- ब्रह्माण्डः प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः । यद्दंष्ट्राङ्कुरकोटिगाढघटनानिष्कंपनित्यस्थितिः ब्रह्मस्तंबमसौदसौ भगवती […]

Vedsar Shiv Stotram

वेदसार शिव स्तोत्रम् Vedsar Shiv Stotram

वेदसार शिव स्तोत्रम् Vedsar Shiv Stotram पशूनांपतिं पापनाशं परेशं गजेन्द्रस्यकृत्तिं वसानं वरेण्यम् । जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम् ॥१॥ महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् । विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥२॥ गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम् । भवं भास्वरं भस्मना भूषितांगं भवानीकलत्रं भजे पञ्चवक्त्रम् ॥३॥ शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिन् जटाजूटधारिन् । त्वमेको जगद्व्यापको […]

Uma Maheshwar Stotram

उमा महेश्वर स्तोत्रम् Uma Maheshwar Stotram

उमा महेश्वर स्तोत्रम् Uma Maheshwar Stotram श्री शंकराचार्यकृतम् नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् । नागेन्द्रकन्यावृषकेतनाभ्यां नमोनमः शंकरपार्वतीभ्याम् ॥१॥ नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमोनमः शंकरपार्वतीभ्याम् ॥२॥ नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्यां नमोनमः शंकरपार्वतीभ्याम् ॥३॥ नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् । जंभारिमुख्यैरभिवन्दिताभ्यां नमोनमः शंकरपार्वतीभ्याम् ॥४॥ नमः शिवाभ्यां परमौषधाभ्यां पन्ञ्चाक्षरीपञ्जररञ्जिताभ्याम् । प्रपञ्चसृष्टिस्थितिसंहृताभ्यां नमोनमः शंकरपार्वतीभ्याम् ॥५॥ नमः […]

Shiva Padadi Keshantha Varnana Stotram

शिव पादादि केशान्त वर्णन स्तोत्रम् Shiva Padadi Keshantha Varnana Stotram

शिव पादादि केशान्त वर्णन स्तोत्रम् Shiva Padadi Keshantha Varnana Stotram   कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज- क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः । तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी कैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः ॥१॥ यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥२॥ आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः । क्रूरः शूरायुतानामपि च परिभवं […]

Shiv Keshadipadantvarnan Stotram

शिव केशादिपादान्तवर्णन स्तोत्रम् Shiv Keshadipadantvarnan Stotram

शिव केशादिपादान्तवर्णन स्तोत्रम् Shiv Keshadipadantvarnan Stotram   देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य- त्प्रांशुस्तंबाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः । दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥१॥ कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् । अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य- ज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥२॥ क्रुध्यद्गौरीप्रसादानतिसमयपदांगुष्ठसंक्रान्तलाक्षा- बिन्दुस्पर्धि स्मरारे: स्फटिकमणिदृषन्मग्नमाणिक्यशोभं । मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्या- दस्तोकापत्तिकृत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥३॥ भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिंबयोः स्निग्धवर्णो दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति । सर्गस्थित्यन्तवृत्तिर्मयिसमुपगतेतीव […]

उपमन्युकृत शिवस्तोत्रम्

उपमन्युकृत शिवस्तोत्रम् Upamanyukrit Shivastotram

उपमन्युकृत शिवस्तोत्रम् Upamanyukrit Shivastotram जय शंकर पार्वतीपते मृडशम्भो शशिखण्डमण्डन! । मदनान्तक भक्तवत्सल! प्रियकैलास दयासुधांबुधे! ॥१॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः । शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥ महतः परितःप्रसर्पतः तमसो दर्शनभेदिनो भिदे । दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥३॥ न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः । कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु माम् ॥४॥ त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता न […]

Shiva Ramashtaka Stotram

श्री शिवरामाष्टक स्तोत्रम् Shri Shivaramashtak Stotram

श्री शिवरामाष्टक स्तोत्रम् (श्रीरामानन्दस्वामि विरचितम्) Shri Shivaramashtak Stotram   शिव हरे शिव राम सखे प्रभो त्रिविधतापनिवारण हे प्रभो । अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥१॥ कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते । शिवतनो भव शङ्कर पाहि मां शिव हरे विजयं कुरु मे वरम् ॥२॥ सुजनरञ्जन मङ्गलमन्दिरं भजति ते […]

shiv 1712995345

किरातमूर्तिस्तोत्रम् Kiratmurtistotram

किरातमूर्तिस्तोत्रम् Kiratmurtistotram नमः शिवाय भर्गाय लीलाशबररूपिणे । प्रपन्नार्तपरित्राणकरुणामसृणात्मने ॥१॥ पिञ्छोत्तंसं समानीलश्मश्रुविद्योतिताननम् । उदग्रारक्तनयनं गौरकौशेयवाससम् ॥२॥ कैलासशिखरोत्तुङ्गं छुरिकाचापधारिणम् । किरातमूर्तिं ध्यायामि परमं कुलदैवतम् ॥३॥ दुर्जनैर्बहुधाऽऽक्रान्तं भयसंभ्रान्तमानसम् । त्वदेकशरणं दीनं परिपालय नाथ, माम् ॥४॥ मह्यं द्रुह्यन्ति रिपवो बाह्याश्चाभ्यन्तराश्च ये। विद्रावय दयासिन्धो चापज्यानिस्वनेन तान् ॥५॥ कूटकर्मप्रसक्तानां शत्रूणां शातनाय भोः । चालय छुरिकां घोरां शतकोटिसमुज्ज्वलाम् ॥६॥ विपद्दावानलज्वालासन्तप्तं रोगपीडितम् । […]

shiv stotra

उपमन्युकृत शिवस्तोत्रम् Upamanyukrit Shiv Stotram

उपमन्युकृत शिवस्तोत्रम् Upamanyukrit Shiv Stotram श्रीगणेशाय नमः । जय शङ्कर पार्वतीपते मृड शम्भो शशिखण्डमण्दन । मदनान्तक भक्तवत्सल प्रियकैलास दयासुधाम्बुधे ॥१॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः । शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥ महतः परितः प्रसर्पतस्तमसो दर्शनभेदिनो भिदे । दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥३॥ न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः । कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु नः […]

Artihara Stotram

कल्किकृतं शिव स्तोत्रम् Kalkikritam Siva Stotram

कल्किकृतं शिव स्तोत्रम् Kalkikritam Siva Stotram Lyrics श्रीगणेशाय नमः । गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम् । त्र्यक्षं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्षम् ॥१॥ योगाधीशं कामनाशं करालं गङ्गासङ्गक्लिन्नमूर्धानमीशम् । जटाजूटाटोपरिक्षिप्तभावं महाकालं चन्द्रभालं नमामि ॥२॥ श्मशानस्थं भूतवेतालसङ्गं नानाशस्त्रैः सङ्गशूलादिभिश्च । व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोकोऽस्तमेति ॥३॥ यो भूतादिः पञ्चभूतैः सिसृक्षुस्तन्मात्रात्मा कालकर्मस्वभावैः । प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं […]

shiv ai 1713535546

शिव स्तोत्र – स्वामी विवेकानन्द Shiva Stotra – Swami Vivekananda

शिव स्तोत्र – स्वामी विवेकानन्द Shiva Stotra – Swami Vivekananda ॐ नमः शिवाय । निखिलभुवनजन्मस्थमभङ्गप्ररोहाः अकलितमहिमानः कल्पिता यत्र तस्मिन् । सुविमलगगनाभे ईशसंस्थेऽप्यनीशे मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ निहतनिखिलमोहेऽधीशता यत्र रूढा प्रकटितपरप्रेम्ना यो महादेव संज्ञः । अशिथिलपरिरम्भः प्रेमरूपस्य यस्य प्रणयति हृदि विश्वं व्याजमात्रं विभुत्वम् ॥ वहति विपुलवातः पूर्व संस्काररूपः प्रमथति बलवृंदं घूर्णितेवोर्मिमाला । प्रचलति खलु […]

shiv ai 1713535092

यमभय निवारण स्तोत्रम् Yamabhaya Nivaran Stotram

यमभय निवारण स्तोत्रम् Yamabhaya Nivaran Stotram Lyrics   श्रीशिवशङ्कर एवम् यमभय निवारण स्तोत्रम्   अतिभीषणकटुभाषणयमकिङ्किरपटली कृतताडनपरिपीडनमरणागमसमये । उमया सह मम चेतसि यमशासन निवसन् शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥१॥ असदिन्द्रियविषयोदयसुखसात्कृतसुकृतेः परदूषणपरिमोक्षणकृतपातकविकृतेः । शमनाननभवकानननिरतेर्भव शरणं शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥२॥ विषयाभिधबडिशायुधपिशितायितसुखतो मकरायितमतिसन्ततिकृतसाहसविपदम् । परमालय परिपालय परितापितमनिशं शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥३॥ […]

shiva ai 1713534276

रुद्राभिषेकस्तोत्रं Rudrabhisheka Stotra

रुद्राभिषेकस्तोत्रं महाभारतान्तर्गतम् Rudrabhisheka Stotra   कृष्णार्जुनावूचतुः । नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये नित्यमुग्राय च कपर्दिने ॥1॥ महादेवाय भीमाय त्र्यम्बकाय च शान्तये । ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने ॥2॥ कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे । पिनाकिने हविष्याय सत्याय विभवे सदा ॥3॥ विलोहिताय ध्रूम्राय व्याधायानपराजिते । नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ॥4॥ होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे […]

Nataraja

नटराज स्तोत्रम् Nataraja Stotram

नटराज स्तोत्रम् Nataraja Stotram Lyrics अथ-चरणशृङ्गरहित-नटराजस्तोत्रम् सदञ्चित मुदञ्चित निकुञ्चित पदं झलझलञ्चलित मञ्जु कटकम् पतञ्जलि दृगञ्जन मनञ्जन मचञ्चलपदं जनन भञ्जन करम् । कदम्बरुचिमम्बरवसं परमम्बुद कदम्ब कविडम्बक कगलम् चिदम्बुधि मणिं बुध हृदम्बुज रविं पर चिदम्बर नटं हृदि भज ॥१॥ हरं त्रिपुर भञ्जनं अनन्तकृतकङ्कणं अखण्डदय मन्तरहितं विरिञ्चिसुरसंहतिपुरन्धर विचिन्तितपदं तरुणचन्द्रमकुटम् । परं पद विखण्डितयमं भसित मण्डिततनुं मदनवञ्चन परं चिरन्तनममुं […]

Artihara Stotram

मृत्युञ्जय स्तोत्र Mrityunjaya Stotra

मृत्युञ्जय स्तोत्र Mrityunjaya Stotra Lyrics मार्कण्डेयप्रोक्तं नरसिंहपुराणे ॥ मार्कण्डेय उवाच नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥६३॥ गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६४॥ वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् । दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६५॥ शङ्खचक्रधरं देवं छन्नरूपिणमव्ययम् । अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६६॥ […]

आर्त्तत्राण स्तोत्रम्

भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये Bhringkritasiva Stotram Shivarahasya

भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये Bhringkritasiva Stotram Shivarahasya Lyrics स्कन्दः – हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् । तुष्टाव देव्या देवेशं स भृङ्गी विनयात् सदा ॥१॥ भृङ्गी – क्रूरं दुष्टं विनष्टमनसं भ्रष्टं शठं निष्ठुरं निर्लज्जं कृपणं कृतघ्नशुचिं बह्वाशनं हिंसकम् । आशापाशशतप्रबन्धमनसं दुष्कीर्तिभाजं जडं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२॥ क्षुद्रं दुर्भगमल्पसत्वमलसं भग्नव्रतं रागिणं भीरुं डांभिकपक्षमं […]

नटेश पञ्चरत्न स्तोत्र 1713003472

नटेश पञ्चरत्न स्तोत्र Natesh Panchratna Stotra

नटेश पञ्चरत्न स्तोत्र Natesh Panchratna Stotra Lyrics ॥ध्यानम् ॥ वामे भूधरजा पुरश्च वृषराट् पश्चान्मुनिर्जैमिनिः । श्री मद्-व्यास पतञ्जलीत्युभयतः वाय्वादिकोणेषु च ॥ श्रीमत्तिल्लवनैकवासिमखिनः ब्रह्मादिवृन्दारकाः मध्ये स्वर्ण सभापतिर्विजयते हृत्पुण्डरीके पुरे ॥ ॥अथ श्री नटेश पञ्चरत्नम् ॥ श्रीमच्चिदम्बरनटनात् नटराजराजात् विद्याधिपात् विविधमङ्गलदानशौण्डात् । पूर्णेन्दु सुन्दर मुखात् द्विजराजचूडात् भर्गात्परं किमपि तत्त्वमहं न जाने ॥१॥ डक्काविभूशितकरात् विषनीलकण्टात् । फुल्लारविन्दनयनात् फणिराजवन्द्यात् । […]

shiv 1712995345

प्रदोष स्तोत्रम् Pradosh Stotram

प्रदोष स्तोत्रम् Pradosh Stotram Lyrics श्री गणेशाय नमः । जय देव जगन्नाथ जय शङ्कर शाश्वत । जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ॥१॥ जय सर्वगुणातीत जय सर्ववरप्रद । जय नित्य निराधार जय विश्वम्भराव्यय ॥२॥ जय विश्वैकवन्द्येश जय नागेन्द्रभूषण । जय गौरीपते शम्भो जय चन्द्रार्धशेखर ॥३॥ जय कोट्यर्कसङ्काश जयानन्तगुणाश्रय । जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ॥४॥ जय नाथ […]

Dakshinamurti Stotra Lyrics

दक्षिणामूर्ति स्तोत्र सूतसंहिता Dakshinamurti Stotra

दक्षिणामूर्तिस्तोत्र सूतसंहिता Dakshinamurti Stotra Lyrics   प्रलंबितजटाबद्धं चन्द्ररेखावतंसकम् । नीलग्रीवं शरच्चन्द्रिकाभिर्विराजितम् ॥१॥ गोक्षीरधवलाकारं चन्द्रबिंबसमाननम् । सुस्मितं सुप्रसन्नं च स्वात्मतत्त्वैकसंस्थितम् ॥२॥ गङ्गाधरं शिवं शान्तं लसत्केयूरमण्डितम् । सर्वाभरणसंयुक्तं सर्वलक्षणसंयुतम् ॥३॥ वीरासने समासीनं वेदयज्ञोपवीतिनम् । भस्मधाराभिरामं तं नागाभरणभूषितम् ॥४॥ व्याघ्रचर्माम्बरं शुद्धं योगपट्टावृतं शुभम् । सर्वेषां प्राणिनामात्मज्ञापस्मारपृष्टतः ॥५॥ विन्यस्तचरणं सम्यग् ज्ञानमुद्राधरं हरम् । सर्वविज्ञानरत्नानं कोशभूतं सुपुस्तकम् ॥६॥ दधानं सर्वतत्त्वाक्षमालिकां […]

आर्त्तत्राण स्तोत्रम्

आर्त्तत्राण स्तोत्रम् Arttatran Stotram

आर्त्तत्राण स्तोत्रम् Arttatran Stotram ( Arttātrāna Stotram ) क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान् ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निःशङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात् आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥१॥ क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते । कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान् आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥२॥ मृत्युं वक्षसि […]

Artihara Stotram

आर्तिहर स्तोत्रम् Artihara Stotram

आर्तिहर स्तोत्रम् Artihara Stotram श्री शंभो मयि करुणाशिशिरां दृष्टिं दिशन् सुधावृष्टिम्। सन्तापमपाकुरुमे मन्तापरमेश तव दयायाः स्याम् ॥१॥ अवसीदामि यदार्तिभिरनुगुणमिदमोकसोंहसां खलु मे। तव सन्नवसीदामि यदन्तकशासन नतत्तवानुगुणम् ॥२॥ देव स्मरंति तव येतेषां स्मरतोऽपि नार्तिरितिकीर्तिम्। कलयसि शिव पाहीतिक्रन्दन् सीदाम्यहं किमुचितमिदम् ॥३॥ आदिश्याघकृतौ मामन्तर्यामिन्नसावघात्मेति। आर्तिषुमज्जयसे मां किंब्रूयां तवकृपैकपात्रमहम् ॥४॥ मन्दाग्र्णीरहं तव मयि करुणां घटयितुं विबोनालम्। आकृष्टुं तान्तु बलादलमिह मद्दैन्यमिति […]

shiv 1712995345

शिवपंचाक्षरस्तोत्र Shivapanchakshar Stotra

शिवपंचाक्षरस्तोत्र Shivapanchakshar Stotra ॐ नागेन्द्रहाराय त्रिलोचनाय भस्माङरागाय महेश्वराय  । नित्याय शुद्धाय दिगम्बराय तस्मै ‘न’काराय नमःशिवाय ॥१ ॥ मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय  । मन्दारपुष्प्बहुपुष्पसुपूजिताय तस्मै ‘म’काराय नमःशिवाय ॥२ ॥ शिवाय गौरीवदनाब्जवृन्द सूर्याय दक्षाध्वरनाशकाय  । श्रीनीलकण्ठाय वृषध्वजाय तस्मै ‘शि’काराय नमःशिवाय ॥३ ॥ वसिष्ठकुम्भोद्भवगौतमार्य मुनीन्द्रदेवार्चितशेखराय  । चन्द्रार्कवैश्वानरलोचनाय तस्मै ‘व’काराय नमःशिवाय ॥४ ॥ यक्षस्वरुपाय जटाधराय पिनाकहस्ताय सनातनाय  । दिव्याय देवाय दिगम्बराय […]