LYRIC

किरातमूर्तिस्तोत्रम् Kiratmurtistotram

नमः शिवाय भर्गाय लीलाशबररूपिणे ।
प्रपन्नार्तपरित्राणकरुणामसृणात्मने ॥१॥
पिञ्छोत्तंसं समानीलश्मश्रुविद्योतिताननम् ।
उदग्रारक्तनयनं गौरकौशेयवाससम् ॥२॥
कैलासशिखरोत्तुङ्गं छुरिकाचापधारिणम् ।
किरातमूर्तिं ध्यायामि परमं कुलदैवतम् ॥३॥
दुर्जनैर्बहुधाऽऽक्रान्तं भयसंभ्रान्तमानसम् ।
त्वदेकशरणं दीनं परिपालय नाथ, माम् ॥४॥
मह्यं द्रुह्यन्ति रिपवो बाह्याश्चाभ्यन्तराश्च ये।
विद्रावय दयासिन्धो चापज्यानिस्वनेन तान् ॥५॥
कूटकर्मप्रसक्तानां शत्रूणां शातनाय भोः ।
चालय छुरिकां घोरां शतकोटिसमुज्ज्वलाम् ॥६॥
विपद्दावानलज्वालासन्तप्तं रोगपीडितम् ।
कर्तव्यताविमूढं मां त्रायस्व गिरिशात्मज ॥७॥
नमः किरातवपुषे नमः क्षेमङ्कराय च ।
नमः पापविघाताय नमस्ते धर्मसेतवे ॥८॥

===========================================

शिवषडक्षरस्तोत्रम् – २
ओंकारसंज्ञाय समस्तवेद-
पुराणपुण्यागमपूजिताय
ओंकाररूप प्रियदर्शनाय
ओंकाररूपाय नमः शिवाय ॥१॥
नाना जराव्याधि विनाशनाय
नाथाय लोकस्य जगद्धिताय ।
नाना कलाज्ञान निदर्शनाय
तस्मै नकाराय नमः शिवाय ॥२॥
मात्सर्यदोषान्तक संभवाय
मातुः पितुः दुःखनिवरणाय ।
माहेश्वरी सूक्ष्मवराय नित्यं
तस्मै मकाराय नमः शिवाय ॥३॥
शीलव्रतज्ञानदृढव्रताय
शीलासुवर्णाय समुत्सुकाय ।
शीघ्राय नित्यं सुरसेविताय
तस्मै शिकाराय नमः शिवाय ॥४॥
वामार्धविद्युत्प्रतिमप्रभाय
वचो मनः कर्म विमोचनाय ।
वागीश्वरी सूक्ष्मवराय नित्यं
तस्मै वकाराय नमः शिवाय ॥५॥
यक्षोरगेन्द्रादिसुरावृताय
यक्षाङ्गनाजन्मविमोचनाय
यक्षेषु लोकेषु जगद्धिताय
तस्मै यकाराय नमः शिवाय ॥६॥
उत्फुल्लनीलोत्पललोचनायै
कृशानुचन्द्रार्कविलोचनाय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥७॥


Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT