LYRIC

ॠणमोचन महागणपति स्तोत्रम् Runamochana Mahaganapati Strotram

ॐ अस्य श्रीॠणमोचन महागणपतिस्त्रोत्र मंत्रस्य भगवान् शुक्राचार्याॠषि:
ॠणमोचनगणपतिर्देवता ॠणमोचनार्थे जपे विनियोगः

ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलं ॥
महाविध्नहरं सौम्यं नमामि ॠणमुक्तये ॥१॥

महागणपतिं देवं महासत्यं महाबलं ॥
महाविध्नहरं सौम्यं नमामि ॠणामुक्तये ॥२॥

एकाक्षरं एकदंतं एकब्रह्मसनातनं ॥
एकमेवारव्दितीयं च नममि ॠणामुक्तये ॥३॥

रक्तांबरं रक्तवर्णं रक्तंगधानुलेपनं ॥
रक्तपुष्पै: पूजामानं नमामि ॠणामुक्तये ॥४॥

कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनं ॥
कृष्णपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ॥५॥

पीतांबरं पीतवर्णं पीतगंधानुलेपनं ॥
पीतपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ॥६॥

धूम्रांबारं धूम्रवर्णं धूम्रगंधानुलेपनं ॥
धूम्रपष्पै: पूज्यमानं नमामि ॠणमुक्तये ॥७॥

सर्वांबरं सर्ववर्णं सर्वगंधानुलेपनं ॥
सर्वपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ॥८॥

भद्रजातं च रुपं च पाशांकुशधरं शुभं ॥
सर्वविघ्नहरं देवं नमामि ॠणमुक्तये ॥९ ॥

यः पठेत् ॠणहरस्तोत्रं प्रातःकाले शुचिर्नरः ॥
षण्मासाभ्यंतरे चैव ॠणच्छेदो भविष्यति ॥१०॥

इति श्रीब्रह्मांडपुराणे ॠणमोचनमहागणपतिस्तोत्रं संपूर्णम् ।

English Translated Lyrics

Aum asya shriṇamochana mahāganapatistotra mantrasya bhagawāṃ shukrācāryārishiḥ:
ṛṇamōchanāganapatirdeva ṛnamochanaarthe jape viniyogaḥ

ōṃ smrāmī dēvēveśaṃ vakratundaṃ mahābālaṃ ॥
mahāvidhnāhāraṃ saumyaṃ namāmi ṇamuktaye ॥ 1॥

mahāgānapatiṃ dēvaṃ mahāsatyaṃ mahābālaṃ ॥
mahāvidhnāhāraṃ saumyaṃ namāmi ṇāmuktaye ॥ 2॥

Ekaaksharam ekdantaṃ ekabrahmāsānaṃ ॥
ekmevāravdītiyāṃ ca namami ṇāmuktē ॥ 3 ॥

raktambaraṃ raktavarnaṃ raktaṅgādhanulēpānaṃ ॥
raktapushpai: pujāmānaṃ namāmi ṇāmuktaye ॥ 4॥

kṛṣṇambaraṃ kṛṣṇavarṇaṃ kṛṣṇagandhānulepāna॥
kṛṣṇapushpaiḥ pujyamānaṃ namāmi ṇamuktaye ॥ 5॥

pītāmāraṃ pītavarṇaṃ pītagānānānulepāṃ ॥
pītapushpaiḥ pujyamānaṃ namāmi ṇamuktēye ॥ 6॥

dhumrambāraṃ dhumravarṇaṃ dhumragānānānulepānaṃ ॥
dhumrapashpai: pujyamānaṃ namāmi ṇamuktaye ॥ 7 ॥

Sarvambaram Sarvavarnam Sarvagandhanulepanam .
Sarvapushpai: Pujyamanam namami is free from debt. 8.

Bhadrajatam cha roopam cha pashankushdharam shubham .
Sarvavighnaharam Devam Namami Is Free from Debt. 9.

Yah pathet anaharastotraam shuchirnarah in the morning.
Shanmasabhayantare chaiva loansho bhavishti . 10.

It is The Whole of Shri Brahmamandapurane AnamochanmahaganapatiStotra.

Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT