LYRIC

नृसिंहस्तोत्रम् Narasimha Stotram Lyrics

ब्रह्मोवाच ॥

नतोऽस्म्यनंताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे ।
विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया संदधतेऽव्ययात्मने ॥ १ ॥

श्रीरुद्र उवाच ॥

कोपकालो युगांतस्ते हतोऽयमसुरोऽल्पकः ।
तस्सुतं पाह्यु पसृतं भक्तं ते भक्तवत्सल ॥ २ ॥

इन्द्र उवाच ॥

प्रत्यानीताः परम भवता त्रायता नः स्वभागा दैत्याक्रान्तं ह्रदयकमलं त्वद्‌गृहं प्रत्यबोधि ।
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मुक्तिस्तेषां नहि बहुमता नारसिंहापरैः किम् ॥ ३ ॥

ऋषय ऊचुः ॥

त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज ॥
तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४ ॥

पितर ऊचुः ॥

श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमयेऽपिबत्तिलाम्बु ।
तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ॥ ५ ॥

सिद्धा उचुः ॥

यो नो गतिं योगसिद्धामसाधुरहार्षीद्योगतपोबलेन ।
नानादर्प तं नखैर्निर्ददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ६ ॥

विद्याधरा ऊचुः ॥

विद्यां पृथग्धारणयाऽनुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः ।
स येन संख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ॥ ७ ॥

नागा ऊचुः ॥

येन पापेन रत्‍नानि स्त्रीरत्‍नानि ह्रतानि नः ।
तद्वक्षःपाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ८ ॥

मनव ऊचुः ॥

मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः ।
भवत खलः स उपसंह्रतः प्रभो करवाम ते किमनुशाधि किंकरान् ॥ ९ ॥

प्रजापतय ऊचुः ॥

प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः ।
स एष त्वया भिन्नवक्षा नु शेते जगन्मंगलं सत्त्वमूर्तेऽवतारः ॥ १० ॥

गन्धर्वा ऊचुः ॥

वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः ।
स एषा नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥ ११ ॥

चारणा ऊचुः ॥

हरे तवांघ्रिपङकजं भवापवर्गमाश्रिताः ।
यदेष साधुह्रच्छयस्त्वयाऽसुरः समापितः ॥ १२ ॥

यक्षा ऊचुः ॥

वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम् ।
स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पंचतां पंचविंश ॥ १३ ॥

किंपुरुषा ऊचुः ॥

वयं किंपुरुषास्त्वं तु महापुरुष ईश्वरः ।
अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ १४ ॥

वैतालिका ऊचुः ॥

सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे ।
यस्तां व्यनैषीद्‌ भृशमेष दुर्जनो दिष्ट्या हतस्ते भगवन्यथामहः ॥ १५ ॥

किन्नरा ऊचुः ॥

वयमीश किन्नर गणास्तवानुगा दितिजेन विष्टिममुनाऽनुकारिताः ।
भवता हरे सवृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ॥ १६ ॥

विष्णुपार्षदा ऊचुः ॥

अद्वैतद्धरिनररूपमद्‌भुतं ते दृष्टं नः शरणद सर्वलोकशर्म ।
सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः ॥ १७ ॥

इति श्रीमद्भागवतांगर्गतं नृसिंहस्तोत्रं संपूर्णम् ।


Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT