LYRIC

गणेशमन्त्रस्तोत्रम् Ganesha Mantra Stotram

श्रृणु पुत्र महाभाग योगशान्तिप्रदायकम् ।
येन त्वं सर्वयोगङ्य़ो ब्रह्मभूतो भविष्यसि  ॥१॥

चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामते ।
विक्षिप्तं च तथैकाग्रं निरोधं भूमिसङ्य़कम् ॥२॥

तत्र प्रकाशकर्ताऽसौ चिन्तामणिहृदि स्थितः  ।
साक्षाद्योगेश योगेङ्य़ैर्लभ्यते भूमिनाशनात् ॥३॥

चित्तरूपा स्वयंबुद्धिश्चित्तभ्रान्तिकरी मता ।
सिद्धिर्माया गणेशस्य मायाखेलक उच्यते ॥४॥

अतो गणेशमन्त्रेण गणेशं भज पुत्रक ।
तेन त्वं ब्रह्मभूतस्तं शन्तियोगमवापस्यसि ॥५॥

इत्युक्त्वा गणराजस्य ददौ मन्त्रं तथारुणिः ।
एकाक्षरं स्वपुत्राय ध्यनादिभ्यः सुसंयुतम् ॥६॥

तेन तं साधयति स्म गणेशं सर्वसिद्धिदम् ।
क्रमेण शान्तिमापन्नो योगिवन्द्योऽभवत्ततः ॥७॥

इति मुद्गलपुराणोक्तं गणेशमन्त्रस्तोत्रं समाप्तम् ।

English Translated Lyrics

Ganesha Mantra Stotram

śrṛṇu putraṃ mahābhāga yogaśānānāpārādayakam ।
yena tvam sarvayogyyo brahmabhūtō bhābhūtā bhāvasīsi ॥ 1॥

chittaṃ panchavidhāṃ proktaṃ kṣiptaṃ mūdhāṃ mahāmātē ।
vikṣiptaṃ ca tathākāgrāṃ nirodhaṃ bhūmaṃsaṅgyakam ॥ 2॥

tatra prakashakarta'sau chintamanihridi sthitaH |
sākṣādyogesha yogēngairlabhyate bhūmīṇānāt ॥ 3 ॥

chittarūpā svayambuddhiśchittabhrāntikārī mātā ।
Siddhirmāyā gāneśasya māyākālāka uchyate ॥ 4॥

Ato ganeshamantrēṇa ganeshaṃ bhaja putrak ।
tēṃ tvāṃ brahmabhūtaṃ śāntiyogamavāpānyasi ॥ 5॥

ityuktvā gānarajasya dādau mantraṃ tathāruṇiḥ ।
ekākṣaṃ svaputrāya dhānādibhyaḥ susanyutam ॥ 6॥

tēṃ taṃ sadhāyati sma gēśāṇaṃ sarvasiddhidam ।
kramaṇa śāntmāpanno yogivandyo'bhavattaḥ ॥ 7॥

iti mudgalpuranoktam ganeshamantrastotramara samaptam |

Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

VIDEO