LYRIC

विष्णुकृतं गणेश स्तोत्रम् Vishnukritam Ganesh Stotram

 

नारायण उवाच ॥

अथ विष्णु: सभामध्ये सम्पूज्य तं गणेश्वरम् ।
तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम् ॥१॥

विष्णुरुवाच ॥

ईशत्वां स्तोतुमिच्छामि ब्रह्मज्योति: सनातनम् ।
निरूपितुमशकोऽहमनुरूपमनीहकम् ॥२॥

प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ।
सर्वस्वरूपं सर्वेश्म ज्ञानराशिस्वरूपिणाम् ॥३॥

अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् ।
वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥४॥

संसारार्णवपारे च मायापोते सुदुर्लमे ।
कर्णधारस्वरूपं च भक्तानुग्रहकारकम् ॥५॥

वरं वरेण्यं वरदं वरदानामपीश्वरम् ।
सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम् ॥६॥

ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ।
धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥७॥

बीजं संसारवृक्षाणामड्‍कुरं च तदाश्रयम् ।
स्त्रीपुन्नपुंसकानां च रूपमेतदतीन्द्रियम् ॥८॥

सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ।
स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया ॥९॥

स्वयं प्रकृतिरूपं च प्राकृतं प्रकृते: परम् ।
त्वांस्तोतुमक्षमोऽनन्त: सहस्रवदनेन च ॥१०॥

नक्षम: पञ्चवक्त्रश्च न क्षमश्चतुरानन: ।
सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ ॥
न शक्ताश्च चतुर्वेदा: के वा ते वेदवादिना: ॥११॥

इत्येवं स्तवनं कृत्या सुरेशं सुरसंसदि ।
सुरेशश्च सुरै: सार्द्धं विरराम रमापति: ॥१२॥

इदं विष्णुकृतं स्तोत्रं गणेशस्य च य: पठेत् ।
सायंप्रातश्च मध्याहे भक्तियुक्त: समाहित: ॥१३॥

तद्बिघ्नीघ्नं कुरुते विघ्नेश: सततं मुने ।
वर्धते सर्वकल्याणं कल्याणजनक: सदा ॥१४॥

यात्राकाले पठित्वा तु यो याति भक्तिपूर्वकम् ।
तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशय: ॥१५॥

तेन दृष्टं च दु:स्वप्नं सुस्वप्नमुपजायते ।
कदापि न भवेत्तस्य ग्रहपीडा च दारुणा ॥१६॥

भवेद् विनाश: शत्रूणां बन्धूनां च विवर्धनम् ।
शश्वद्विघ्नविनाशश्च शश्वत् सम्पद्विवर्धनम् ॥१७॥

स्थिरा भवेद्‍ गृहे लक्ष्मी: पुत्रपौत्रविवर्धिनी ।
सर्वैश्वर्यमिह प्राप्त ह्यन्ते विष्णुपदं लभेत् ॥१८॥

फलं चापि च तीर्थानां यज्ञानां यद् भ वेद् ध्रुवम् ।
महतां सर्वदानानां श्रीगणेशप्रसादत: ॥१९॥

इति श्रीब्रह्मवैवर्ते विष्णुकृतं गणेशस्तोत्रं सम्पूर्णम् ।


Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT