LYRIC

भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्रम् – स्कन्द उवाच  Bhakt Manorath Siddhipradan Ganesh Stotram – Skand Uvach

नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे ।
असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥१॥

वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो ।
भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥२॥

मायासिद्धिस्तथा देवो मायिको बुद्धिसञ्ज्ञितः ।
तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥३॥

जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।
तयोर्योगे हि गणपो नाम तुभ्यं नमो नमः ॥४॥

चतुर्विधं जगत्सर्वं ब्रह्म तत्र तदात्मकम् ।
हस्ताश्चत्वार एवं ते चतुर्भुज नमोऽस्तु ते ॥५॥

स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् ।
तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥६॥

द्वन्द्वं चरसि भक्तानां तेषां हृदि समास्थितः ।
चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥७॥

जगति ब्रह्मणि स्थित्वा भोगान्भुंक्षि स्वयोगगः ।
जगद्भिर्ब्रह्मभिस्तेन चेष्टितं ज्ञायते न च ॥८॥

चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् ।
मूषको मूषकारूढो हेरम्बाय नमो नमः ॥९॥

किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् ।
वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥१०॥

इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह ।
वरं वृणु महाभाग दास्यामि दुर्लभं ह्यपि ॥११॥

त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।
मयि भक्तिकरं स्कन्द सर्वसिद्धिप्रदं तथा ॥१२॥

यं यमिच्छसि तं तं वै दास्यामि स्तोत्रयन्त्रितः ।
पठते श्रृण्वते नित्यं कार्तिकेय विशेषतः ॥१३॥

इति श्रीमुद्गलपुराणन्तर्वर्ति गणेशस्तोत्रं समाप्तम् ।

 

English Translated Lyrics

Bhakt Manorath Siddhipradan Ganesh Stotram - Skand Uvach

Namaste yogarūpāya samprñātaśarīṇē ।
asamprajñātamurdhānē tē tāyōryogmayāya ca ॥ 1॥

vāmāṅgabhrāntirūpā tē siddhiḥ sarvapradā prabho ।
bhrāntidharūpārūpā vāi buddhiste dakshināṅgake ॥ 2॥

māyāsiddhisvā dēvō māyīkō buddhisañjñitaḥ ।
tāyōryogē gāneśāṇāṇa tvaṃ sthitho'si namo'stu te ॥ 3

jagadrupo gakaraścha nakārō brahmavachakaḥ ।
tayoryoge hi ganpo naam tubhyam namo namaH || 4॥

chaturvidhāṃ jagatsarvaṃ brahma tatra tadātikam ।
hastaśchatvāra vē tē chaturbhuja namoṣastu te ॥ 5॥

Svasanvedyaṃ ca yadbrahma tatra khelaṃ bhavāṃ |
taṃ svanandvāsi tvaṃ svanānandapātē namaḥ ॥ 6॥

dvandvaṃ charasi bhaktānāṃ teṣāṃ hridi samasthiḥ ।
chowravātēṃ te'bhūdvai mūṣako vāhāṃ prabho ॥ 7॥

jagati brahmani sthitvā bhogaṅbhūṇḍṣi svāyogāḥ ।
jagadbhirbrahmabhisteṃ cheṣṭitāṃ jñayate na cha ॥ 8॥

chowravadabhogakara tvaṃ tē vāhāṇaṃ param ।
Muṣako mūṣakarūdho herambaya namo namaḥ ॥ 9 ॥

kāṇḍaṃ stūmi tvāṃ gānādhīśa yogaśāntidharāṃ param ।
vēdādayō yāyuḥ śāntamato dēvaṃ namāmyaham ॥ 10 ॥

Iti stotraṃ samakarnya ganeshastamuvacha |
varaṃ vṛṇu mahābhāṣā dāsyāmi durlabhāṃ hyapi ॥ 11 ॥

tvāyā kṛṣṭamīṃ stotraṃ yogaśānānāpraṇḍaṃ bhēvē
māyī bhāktikāraṃ skānda sarvasiddhipradāṃ and ॥ 12 ॥

yaṃ yamicchasi taṃ taṃ vāi dāsyāmi stotrayantrataḥ ।
pāthē śrṛṇvāte nityaṃ kartikeyā especiallyaḥ ॥ 13

iti śrīmudgalpurāṇānantarvarti gāneśastotraṃ samāptam.

Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT