LYRIC

उमा महेश्वर स्तोत्रम् Uma Maheshwar Stotram

श्री शंकराचार्यकृतम्

नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नागेन्द्रकन्यावृषकेतनाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥१॥

नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥२॥

नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥३॥

नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जंभारिमुख्यैरभिवन्दिताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥४॥

नमः शिवाभ्यां परमौषधाभ्यां
पन्ञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥५॥

नमः शिवाभ्यामतिसुन्दराभ्यां
अत्यन्तमासक्तहृदंबुजाभ्याम् ।
अशेषलोकैकहितंकराभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥६॥

नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थित देवताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥७॥

नमः शिवाभ्यामशुभापहाभ्यां
अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥८॥

नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखांबुजाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥९॥

नमः शिवाभ्यां जटिलं धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥१०॥

नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥११॥

नमः शिवाभ्यां पशुपालकाभ्यां
जगत्त्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥१२॥

स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां
भक्त्या पठेत् द्वादशकं नरो यः ।
स सर्व सौभाग्यफलानि भुङ्क्ते
शतायुरन्ते शिवस्लोकमेति ॥१३॥

 

English Translated Lyrics

Namah Shivabhyam Nava Youvanabhyam
Parasparaa Shlistha Vapurdharabhyam
Nagendra Kanya Vrusha Kethanabhyam
Namo Namah Shankara Parvatibhyam

Namah Shivabhyam Sarasotsavabhyam
Namaskruthabheestha Vara Pradabhyam
Narayanenarchitha Padukabhyam
Namo Namah Shankara Parvatibhyam

Namah Shivabhyam Vrusha Vahanabhyam
Virinchi Vishnvindra Supujithabhyam
Vibhuthi Pateera Vilepanabhyam
Namo Namah Shankara Parvatibhyam

Namah Shivabhyam Jagadeeshwarabhyam
Jagat Pathibhyam Jaya Vigrahabhyam
Jambhari Mukhyair Abhi Vandithabhyam
Namo Namah Shankara Parvatibhyam

Namah Shivabhyam Pramaushadabhyam
Panchakshari Panjara Ranjithabhyam
Prapancha Srusthi Sthithi Samhrutabhyam
Namo Namah Shankara Parvatibhyam

Namah Shivabhyam Athi Sundarabhyam
Atyantha-Masaktha Hrudambujabhyam
Ashesha Lokaika Hitankarabhyam
Namo Namah Shankara Parvatibhyam

Namah Shivabhyam Kali Nasanabhyam
Kankala Kalyana Vapurtharabhyam
Kailasha Shaila Sthitha Devatabhyam
Namo Namah Shankara Parvatibhyam

Namah Shivabhyam Ashubapahabhyam
Ashesha Lokaika Visheshitabhyam
Akunthitabhyam Smruthi Samhrutabhyam
Namo Namah Shankara Parvatibhyam

Namah Shivabhyam Radha Vahanabhyam
Ravindu Vaiswanara Lochanabhyam
Raka Sasankaabha Mukhambhujabhyam
Namo Namah Shankara Parvatibhyam

Namah Shivabhyam Jathilandarabhyam
Jaramruthibhyam Cha Vivarjithabhyam
Janardhanabjodbhava Pujitabhyam
Namo Namah Shankara Parvatibhyam

Namah Shivabhyam Vishamekshanabhyam
Bilvacchada Mallikadama Brudhbhyam
Sobhavati Shantha-Vateeshwarabhyam
Namo Namah Shankara Parvatibhyam

Namah Shivabhyam Pashupalakabhyam
Jagattrayee Rakshana Baddha Hrudbhyam
Samastha Devaasura Pujitabhyam
Namo Namah Shankara Parvatibhyam

Stotram Trisandhyam Shiva Parvatibhyam
Bhakthya Pathe Dwadasakam Naro Yah
Sa Sarva Saubhagya Phalani Bhunkthe
Sataayuranthe Shivalokamethi

Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

VIDEO