LYRIC

महागणपति मंगल मालिका स्तोत्रम्  Mahaganapati Mangal Malika Stotram

श्री कृष्णेन्द्रयतिविरचितं

 

श्रीकंठप्रेमपुत्राय गौरीवामाङ्कवासिने ।
द्वात्रिंशद्रूपयुक्ताय श्रीगणेशाय मंगलम् ॥१॥

आदिपूज्याय देवाय दन्तमोदकधारिणे ।
वल्लभाप्राणकान्ताय श्रीगणेशाय मंगलम् ॥२॥

लंबोदराय शान्ताय चन्द्रगर्वापहारिणे ।
गजाननाय प्रभवे श्रीगणेशाय मंगलम् ॥३॥

पंचहस्ताय वन्द्याय पाशाङ्कुशधराय च ।
श्रीमते गजकर्णाय श्रीगणेशाय मंगलम् ॥४॥

द्वैमातुराय बालाय हेरंबाय महात्मने ।
विकटायाखुवाहाय श्रीगणेशाय मंगलम् ॥५॥

पृश्निशृंगायाजिताय क्षिप्राभीष्टार्थदायिने ।
सिद्धि बुद्धि प्रमोदाय श्रीगणेशाय मंगलम् ॥६॥

विलंबियज्ञसूत्राय सर्व विघ्ननिवारिणे ।
दूर्वादल सुपूज्याय श्रीगणेशाय मंगलम् ॥७॥

महाकायाय भीमाय महासेनाग्रजन्मने ।
त्रिपुरारिवरोद्धर्त्रे श्रीगणेशाय मंगलम् ॥८॥

सिंधूररम्यवर्णाय नागबद्धोदराय च ।
आमोदायप्रमोदाय श्रीगणेशाय मंगलम् ॥९॥

विघ्नकर्त्रे दुर्मुखाय विघ्नहर्त्रे शिवात्मने ।
सुमुखायैकदन्ताय श्रीगणेशाय मंगलम् ॥१०॥

समस्तगणनाथाय विष्णवे धूमकेतवे ।
त्र्यक्षाय फालचन्द्राय श्रीगणेशाय मंगलम् ॥११॥

चतुर्थीशाय मान्याय सर्वविद्याप्रदायिने ।
वक्रतुण्डाय कुब्जाय श्रीगणेशाय मंगलम् ॥१२॥

धुण्डिने कपिलाख्याय श्रेष्ठाय ऋणहारिणे ।
उद्दण्डोद्दण्डरूपाय श्रीगणेशाय मंगलम् ॥१३॥

कष्टहर्त्रे द्विदेहाय भक्तेष्टजयदायिने ।
विनायकाय विभवे श्रीगणेशाय मंगलम् ॥१४॥

सच्चिदानन्दरूपाय निर्गुणाय गुणात्मने ।
वटवे लोकगुरवे श्रीगणेशाय मंगलम् ॥१५॥

श्रीचामुण्डासुपुत्राय प्रसन्नवदनायच ।
श्रीराज राजसेव्याय श्रीगणेशाय मंगलम् ॥१६॥

श्रीचामुण्डाकृपापात्र श्रीकृष्णेंद्र विनिर्मिताम् ।
विभूतिमातृकारम्यां कल्याणैश्वर्यदायिनीम् ॥१७॥

श्रीमहागणनाथस्य शुभां मंगलमालिकाम् ।
यः पठेत् सततं वाणीं लक्ष्मीं सिद्धिमवाप्नुयात् ॥१८॥


Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

VIDEO