LYRIC

गणेशावतार स्तोत्रं Ganeshavatara Stotram

अनन्ता अवताराश्च गणेशस्य महात्मनः ।
न शक्यते कथां वक्तुं मया वर्षशतैरपि ॥१॥

संक्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् ।
अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥२॥

वक्रतुण्डावतारश्च देहिनां ब्रह्मधारकः ।
मत्सरासुरहन्ता स सिंहवाहनगः स्मृतः ॥३॥

एकदन्तावतारो वै देहिनां ब्रह्मधारकः ।
मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥४॥

महोदर इति ख्यातो ङ्य़ानब्रह्मप्रकाशकः ।
मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥५॥

गजाननः स विङ्य़ेयः सांख्येभ्यः सिद्धिदायकः ।
लोभासुरप्रहर्ता च मूषकगः प्रकीर्तितः ॥६॥

लम्बोदरावतारो वै क्रोधसुरनिबर्हणः ।
आखुगः शक्तिब्रह्मा सन् तस्य धारक उच्यते ॥७॥

विकटो नाम विख्यातः कामासुरप्रदाहकः ।
मयूरवाहनश्चायं सौरमात्मधरः स्मृतः ॥८॥

विघ्नराजावतारश्च शेषवाहन उच्यते ।
ममासुरप्रहन्ता स विष्णुब्रह्मेति वाचकः ॥९॥

धूम्रवर्णावतारश्चाभिमानासुरनाशकः ।
आखुवाहनतां प्राप्तः शिवात्मकः स उच्यते ॥१०॥

एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः ।
एषां भजनमात्रेण स्वस्वब्रह्मप्रधारकाः ॥११॥

स्वानन्दवासकारी स गणेशानः प्रकथ्यते ।
स्वानन्दे योगिभिर्दृष्टो ब्रह्मणि नात्र संशयः ॥१२॥

तस्यावताररूपाश्चाष्टौ विघ्नहरणाः स्मृताः ।
स्वानन्दभजनेनैव लीलास्तत्र भवन्ति हि ॥१३॥

माया तत्र स्वयं लीना भविष्यति सुपुत्रक ।
संयोगे मौनभावश्च समाधिः प्राप्यते जनैः ॥१४॥

अयोगे गणराजस्य भजने नैव सिद्ध्यति ।
मायाभेदमयं ब्रह्म निवृत्तिः प्राप्यते परा ॥१५॥

योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः ।
तत्र शान्तिः समाख्याता योगरूपा जनैः कृता ॥१६॥

नानाशान्तिप्रभेदश्च स्थाने स्थाने प्रकथ्यते ।
शान्तीनां शान्तिरूपा सा योगशान्तिः प्रकीर्तिता ॥१७॥

योगस्य योगता दृष्टा सर्वब्रह्म सुपुत्रक ।
न योगात्परमं ब्रह्म ब्रह्मभूतेन लभ्यते ॥१८॥

एतदेव परं गुह्यं कथितं वत्स तेऽलिखम् ।
भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥१९॥

पुत्रपौत्रादिप्रदं स्तोत्रमिदं शोकविनाशनम् ।
धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥२०॥

धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् ।
भक्तिदृढकरं चैव भविष्यति न संशयः ॥२१॥

इति मुद्गलपुराणान्तर्गतं गणेशावतारस्तोत्रं संपूर्णम् ॥

English Translated Lyrics

anantā avātarāścha gāneśasya mahatmanaḥ ।
Na sakyate katham vaktun maya varshashatarapi || 1॥

The main ones in the summary are the main ones.
avātārāṇḍa tasyāṣṭaṃ vikhyātāṃ brahmādharkāṃ ॥ 2॥

vakratundavatarāścha dehināṃ brahmadharakaḥ ।
matsarasurhanta sa simhavahanagaH smritaH || 3

ekadantavatārō vai dehināṃ brahmādharakaḥ ।
madasurasya hanta sa akhuvahanagaH smritaH || 4॥

mahōdāra iti khāyātō nyāṇabrahmaprarakakaḥ ।
mohasurasya shatrurcai aakhuvahanagaH smritaH || 5॥

gājānaḥ sa viṇyēyaḥ saṅkhyebhyaḥ siddhidāyakaḥ ।
lobhāsuraprahārtā ca mūśhakāgaḥ prakīrtitaḥ ॥ 6॥

lambodāravātārō vāi krodhasuranibarhanaḥ ।
Ākhugaḥ śaktibrahmā santasya dharā uchyate ॥ 7॥

vikto nama famousH kāmāsurapradhahakaḥ ।
mayurvāhāṇaśchayaṃ sūramātmādharaḥ smṛtaḥ ॥ 8॥

Vighnarajavatārāścha śēśāvāhāṇa uchyate ।
māsuraprahanta sa viṣṇubrahmēti vāchakaḥ ॥ 9

dhumravarnavatarashachabhimanāsuranasakaḥ ।
ākhuvāhānatāṃ pātaḥ śivīkākaḥ sa uchyate ॥ 10॥

ete'ṣṭatu tē māyā pōktā gāneśāṅsha vinayakaḥ ।
eśāṃ bhajanamātrēṇa svasvabrahmapārādhārākāḥ ॥ 11॥

svanandavasakarī sa gāneśāṇaḥ prakāthyate ।
svanandē yogībhirdśrō brahmanī nātra śāṅśayaḥ ॥ 12॥

tasyavātarārūpaśchaśtau vighnaharāḥ smṛtāḥ ।
Svanānandabhajnēnava lilaśatra bhavanti hi ॥ 133

māyā tātrā svaṃ līna bhāvatī suputraka ।
sanyogē maunabhābhścha samādhiḥ prāpyate janaiḥ ॥ 142

Ayogē ganārājāsya bhajanē naiva siddhyati ।
māyābhedamāyaṃ brahma nivṛtiḥ prāpyate pārā ॥ 15॥

yogāṇīkānēśānō brahmanaspativāchakaḥ ।
tatra śāntiḥ samakhyata yogarūpā janaiḥ kṛtā ॥ 16॥

Nanāśānānāṇaprabhedāścha sthānē sthānē prakāthyātē |
śāntīṇīṃ śānṇārūpā sā yogaśāntiḥ prakīrtitā ॥ 172

Yogasya yogātā dṛṣṭhā sarvabrahma suputraka ।
Na yogatparam brahma brahmabhūtēn labhyate ॥ 18॥

etdeva paraṃ guhyāṃ kathitāṃ vatsa te'likham ।
bhaja tvam sarvabhāvēṇa gēśaṃ brahmanāyakam ॥ 19॥

putraputradipradaṃ stotrāmidāṃ śokaviṣāṇaṇam ।
dhandhanyasamridhyadipradaṃ bhavi na śaśayaḥ ॥ 20॥

Dharmarthakamamokṣāṇāṃ sadhāṃ brahmadayakam ।
bhaktidradhakaraṃ chaiva bhavati na śāśayaḥ ॥ 212

iti mudgalpuranantargataṃ gāneśavatarastōtraṃ sampurnam ॥

Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

VIDEO