LYRIC

नटराजस्तोत्रं  Nataraja Stotram Lyrics – Shambhu Natanam

चरणशृण्‍गरहित

__अथ_चरणशृण्‍गरहित_नटराजस्तोत्रम.ह___

सदञ्चित_मुदञ्चित_निकुञ्चितपदं_झलझलं_चलितमञ्जुकटकं
पतञ्जलि_दृगञ्जनमनञ्जनमचञ्चलपदं_जननभञ्जनकरम् ।
कदम्बरुचिमम्बरवसं_परममम्बुदकदम्बक_विडम्बक गलं
चिदम्बुधिमणिं_बुधहृदम्बुजरविं_परचिदम्बरनटं_हृदि भज ॥ १ ॥

हरं_त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्तरहितं
विरिञ्चिसुरसंहतिपुरन्धर_विचिन्तितपदं_तरुणचन्द्रमकुटम् ।
परं_पद_विखण्डितयमं_भसितमण्डिततनुं_मदनवञ्चनपरं
चिरन्तनममुं_प्रणवसञ्चितनिधिं_परचिदम्बरनटं_हृदि_भज ॥ २ ॥

अवन्तमखिलं_जगदभङ्ग_गुणतुङ्गममतं_धृतविधुं_सुरसरि-
-त्तरङ्ग_निकुरुम्ब_धृति_लम्पट_जटं_शमनदम्भसुहरं_भवहरम् ।
शिवं_दशदिगन्तरविजृम्भितकरं_करलसन्मृगशिशुं_पशुपतिं
हरं_शशिधनञ्जयपतङ्गनयनं_परचिदम्बरनटं_हृदि_भज ॥ ३ ॥

अनन्तनवरत्नविलसत्कटककिङ्किणि_झलं_झलझलं_झलरवं
मुकुन्दविधिहस्तगतमद्दल_लयध्वनि_धिमिद्धिमित_नर्तनपदम् ।
शकुन्तरथ_बर्हिरथ_नन्दिमुख_दन्तिमुख_भृङ्गिरिटिसङ्घनिकटं_भयहरम्
सनन्दसनकप्रमुखवन्दितपदं_परचिदम्बरनटं_हृदि_भज ॥ ४ ॥

अनन्तमहसं_त्रिदशवन्द्यचरणं_मुनिहृदन्तर_वसन्तममलं
कबन्ध_वियदिन्द्ववनि_गन्धवह_वह्नि_मखबन्धु_रवि_मञ्जुवपुषम् ।
अनन्तविभवं_त्रिजगदन्तरमणिं_त्रिनयनं_त्रिपुरखण्डनपरं
सनन्दमुनिवन्दितपदं_सकरुणं_परचिदम्बरनटं_हृदि_भज ॥ ५ ॥

अचिन्त्यमलिबृन्दरुचिबन्धुरगलं_कुरित_कुन्द_निकुरुम्ब_धवलं
मुकुन्द_सुरबृन्द_बलहन्तृ_कृतवन्दन_लसन्तमहिकुण्डलधरम् ।
अकम्पमनुकम्पितरतिं_सुजनमङ्गलनिधिं_गजहरं_पशुपतिं
धनञ्जयनुतं_प्रणतरञ्जनपरं_परचिदम्बरनटं_हृदि_भज ॥ ६ ॥

परं_सुरवरं_पुरहरं_पशुपतिं_जनित_दन्तिमुख_षण्मुखममुं
मृडं_कनकपिङ्गलजटं_सनकपङ्कजरविं_सुमनसं_हिमरुचिम् ।
असङ्घमनसं_जलधि_जन्मगरलं_कबलयन्तमतुलं_गुणनिधिं
सनन्दवरदं_शमितमिन्दुवदनं_परचिदम्बरनटं_हृदि_भज ॥ ७ ॥

अजं_क्षितिरथं_भुजगपुङ्गवगुणं_कनकशृङ्गिधनुषं_करलस-
-त्कुरङ्ग_पृथुटङ्कपरशुं_रुचिर_कुङ्कुमरुचिं_डमरुकं_च_दधतम् ।
मुकुन्द_विशिखं_नमदवन्ध्यफलदं_निगमबृन्दतुरगं_निरुपमं
सचण्डिकममुं_झटितिसंहृतपुरं_परचिदम्बरनटं_हृदि_भज ॥ ८ ॥

अनङ्गपरिपन्थिनमजं_क्षितिधुरन्धरमलं_करुणयन्तमखिलं
ज्वलन्तमनलन्दधतमन्तकरिपुं_सततमिन्द्रसुरवन्दितपदम् ।
उदञ्चदरविन्दकुलबन्धुशतबिम्बरुचि_संहति_सुगन्धि_वपुषं
पतञ्जलिनुतं_प्रणवपञ्जरशुकं_परचिदम्बरनटं_हृदि_भज ॥ ९ ॥

इति_स्तवममुं_भुजगपुङ्गव_कृतं_प्रतिदिनं_पठति_यः_कृतमुखः
सदः_प्रभुपदद्वितयदर्शनपदं_सुललितं_चरणशृङ्गरहितम् ।
सरः_प्रभव_सम्भव_हरित्पति_हरिप्रमुख_दिव्यनुत_शङ्करपदं
स_गच्छति_परं_न_तु_जनुर्जलनिधिं_परमदुःखजनकं_दुरितदम् ॥ १० ॥

इति_श्रीपतञ्जलिमुनि_प्रणीतं_चरणशृङ्गरहित_नटराज_स्तवम् ॥

 

 

English Translated Lyrics

Sadañchita mudanchita nikunchitpadaṃ jhalajhalaṃ chalitmanjukatakaṃ
patñjalī dṛgāṅjanāmanjananamāchanchalapadaṃ janānabhanjanakaram ।
Kadambaruchimambarvasam paramamumbudkadadambaka ironic galam
chidambudhimāniṃ budhāhṛdambujaraviṃ parachidambarantaṃ hridi bhaja ॥ 1 ॥

Haraṃ tripurabhāṇjanāmanantakritkaṅkaṇamakhandādayamantaritaṃ
virinchisurasamhatipurandhra vichintitapadaṃ tarunachandramakutam ।
Paraṃ pāda vikhandityamā bhasitāmānditānuṃ madānavañchanaparaṃ
chirantanammun pranavasanchitanidhiṃ parachidambarantaṃ hridi bhaja ॥ 2 ॥

Avantamakhilaṃ jagadabhanga guṇatungamatāṃ dhṛtavidhu surasari-
-taranga nikurumba dhriti lampat jataM shamanadambhasuharaM bhavaharam |
śivaṃ daśadigantaravijrimbhitakaṃ karlasamṛgaśiśiṃ pashupatiṃ
haraṃ śāśidhanāṇjayapatanayanaṃ parachidambarantaṃ hridi bhaja ॥ 3 ॥

Anantanavaratnavilsatkatakakinkini jhalaam jhalajhalan jhalarava
mukundavidhihastagatamaddala layadhwani dhimidhimit nartanapadam ।
Shakuntartha barhiratha nandimukha dantimukha bhringaritisanghanikataṃ bhayaharam
sanandasanakapramukhavandipadaṃ parachidambarantaṃ hridi bhaja ॥ 4 ॥

Anantamahasam tridashavandyacharanaM munihridantara vasantamamalaM
kabandha viyadindvavani gandhvā vahni makhabandhu rī manjuvapuśam ।
Anantavibhavaṃ trijagadantaramaniṃ trinayānaṃ tripurkhandanaparaṃ
sanandamunivanditapadaṃ sakarunaṃ parachidambarantaṃ hridi bhaja ॥ 5 ॥

Achintyamalibribrindra ruchibandhuragalam kurit kunda nikurumba dhavalam
mukunda surabrinda, balahantri kritavandana lasantamahikundaladharam ।
Akammananukampitaratiṃ sujānamangalanidhiṃ gajārāṃ pashupatiṃ
dhananjayanutaṃ prānātārāṇjanaparaṃ parachidambarāntāṃ hridi bhaja ॥ 6 ॥

Paraṃ suravaraṃ purharāṃ pashupatiṃ janitā dāntimukha śāṅmukhammun
mṛṃ kānakapingalājātaṃ sanakaṅkajaraviṃ sumānasāṃ himruchim |
Aṅghamanāṃ jalādhi janmagarāṃ kabālayāntāmatulāṃ gunanidhiṃ
sānandavaradaṃ śamitaminduvadānaṃ parachidambarantaṃ hridi bhaja ॥ 7 ॥

Ajāṃ kṣitirāthaṃ bhujagapungavaguṃ kanakaśṛṅgidhūṣaṃ karlas-
-tkurunga pruthuthatankaparashuṃ ruchira kunkumarucīṇa damarukam ca dādhātam ।
Mukunda vishikaṃ namdavandhyaphalaṃ nigambrindaturaṃ nirupam
sachandikamamun jhtitisamhritpuraM parachidambaranataM hridi bhaja ॥ 8 ॥

anangparipanthinamajaM kshitidhurandharamalaM karunayantamkhilam
jālāntāmanālandādhātamantaṅtakāripuṃ sātamindrasuravānditapadam ।
udanchadarvindakulabandhu shatabimbaruchi samhati sugandhi vapuṣaṃ
patāñjalīnūtaṃ praṇavapañjaraśukaṃ parachidambarantaṃ hridi bhaja ॥ 9 ॥

iti stavmamun bhujagapuṅgava kṛtaṃ pratidinaṃ pathati yaḥ kṛtamukhaḥ
sadaḥ prabhupadadvitayadarśanapadaṃ sulalitaṃ charanśrṛṅgarhitam ।
SarH prabhava sambhava haritpati haripramukh divyanuta shankarapadam
Sa gachti paraṃ na tu jānurjalānidhiṃ paramāduḥkhajanakaṃ duritadam ॥ 10 ॥

iti śrīpatāṇjalīmuni prānītaṃ charanśringaṅgaṃ natārāja stvam ॥

Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

VIDEO