LYRIC

गणेशमहिम्न: स्तोत्रम् Ganeshmahimna: Stotram

अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलितस्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महत: ।
यतो जातं विश्वं स्थितमपि सदा यत्र विलय: स कीदृग्गीर्वाण : सुनिगमनुत: श्रीगणपति: ॥ १ ॥

गणेशं गाणेशा: शिवमिति च शैवाश्च  विबुधा रविं सौरा विष्णुं प्रथम पुरुषं विष्णुभजका: ।
वदन्त्येकं शाक्ता जगदुदयमूलां परशिवां न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥ २ ॥

तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं समीमांसा वेदांतिन इति परं ब्रह्म सकलम्  ।
अजां सांख्यो ब्रूते सकलगुणरूपां च सततं प्रकर्तारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥ ३ ॥

कथं ज्ञेयो बुद्धे परतर इयं बाह्यसरणिर्यथा धीर्यस्य स्यात्स: च तदनुरूपो गणपति: ।
महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुवद्‍घनज्योतिर्बिन्दुर्गगनसदृशा किं च सदसत् ॥ ४ ॥

अनेकास्यापाराक्षिकरचरणोऽनन्तह्रदयस्तथा नानारूपो विविधवदन: श्रीगणपति: ।
अनन्ताह्व: शक्त्या विविधगुणकर्मैकसमये त्वसंख्यातानन्ताभिमतफलदोऽनेकविषये ॥ ५ ॥

न यस्यांतो मध्यो न च भवति चादि: सुमहतामलिप्त: कृत्वेत्थं सकलमपि खंवत्स च पृथक् ।
स्मृत: संस्मर्तणां सकलह्रदयस्थ : प्रियकरो नमस्तस्मै देवाय च सकलवंद्याय महते ॥ ६ ॥

गणेशाद्यं बीजं दहनवनितापल्लवयुतं मनुश्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलद: ।
सबिंदुश्चांगाद्या गणक ऋषिछन्दोऽस्य च निचृत्स देव: प्राग्बीजं वियदपि च शक्तिर्जपकृताम् ॥ ७ ॥

गकारो हेरंब सगुण इति पुंनिर्गुणमयो द्विधाप्येको जात: प्रकृतिपुरुषो ब्रह्म हि गण: ।
सचेशश्चोत्पत्तिस्थितिलयकरोऽयं प्रमथको यतो भूतं भव्यं भवति पतिरीशो गणपति: ॥ ८ ॥

गकार: कण्ठोर्ध्वं गजमुखसमो मर्त्यसदृशो णकार: कण्ठाधो जठरसदृशाकार इति च ।
अधोभव: कट्यां चरण इति हीशोऽस्य च तनुर्विभातीत्थं नाम त्रिभुवनसमं भूर्भुव: स्व: ॥ ९ ॥

गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं सकृत्प्रोच्चैरुच्चारितमिति नृभि: पावनकरम् ।
गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं न विज्ञातो नाम्न: सकलमहिमा कीदृशविध: ॥ १० ॥

गणेशेत्याह्वं य: प्रवदति मुहुतस्य पुरत: प्रपश्यंस्तद्वक्रं स्वयमपि गणस्तिष्ठति तदा ।
स्वरूपस्य ज्ञानं त्वमुक इति नाम्नास्य भवति प्रबोध: सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥ ११ ॥

गणेशो विश्वेऽस्मिन्स्थित इहच विश्वं गणपतौ गणेशो यत्रास्ते धृतिमतिरमैश्वर्यमखिलम् ।
समुक्तं नामैकं गणपतिरिदं मङ्गलमयं तदेकास्ये दृष्टे सकलविबुधास्येक्षणसमम् ॥ १२ ॥

बहुक्लेशैर्व्याप्त: स्मृत उत गणेशे च ह्रदये क्षणात्क्लेशान्मुक्तो भवति सहसा त्वभ्रचयवत् ।
वने विद्यारंभे युधि रिपुभये कुत्र गमने प्रवेशे प्राणांते गणपतिपदं चाशु विशति ॥ १३ ॥

गणाध्यक्षो ज्येष्ठ: कपिल इतरो मङ्गलनिधिर्दयालुर्हेरंबो वरद इति चिंतामणिरज: ।
वरानीशो ढुंढिर्गजवदननामा शिवसुतो मयूरेशो गौरीतनय इति नामानि पठति ॥ १४ ॥

महेशोऽयं विष्णु: सकविरविरिंदु: कमलज: क्षितिस्तोयं वह्नि: श्वसन इति खं त्वद्रिरुदधि:।
कुजस्तार: शुक्रो गुरुरुडुबुधोऽगुश्च  धनदो यम: पाशी कव्य: शनिरखिलरुपो गणपति: ॥ १५ ॥

मुखं वह्नि पादौ हरिरपि विधाता प्रजननं रविर्नेत्रे चन्द्रो ह्रदयमपि कामोऽस्य मदन: ।
करौ शक्र: कटयाववनिरुदरं भाति दशनं गणेशस्यासन्वै ऋतुमयवपुश्चैव सकलम् ॥ १६ ॥

अनर्घ्यालंकारैररुणवसनैर्भूषिततनु: करींद्रास्य: सिंहासनमुपगतो भाति बुधराट् ।
स्मितास्यात्तन्मध्येऽप्युदितरविबिंबोपमरुचि: स्थिता सिद्धिर्वामे मतिरिततगा चामरकरा ॥ १७ ॥

समंतात्तस्यासन्प्रवरमुनिसिद्धासुरगणा: प्रशंसंतीत्यग्रे विविधनुतिभि: सांजलिपुटा: ।
बिडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरैर्गणक्रीडामोदप्रमुदविकटाद्यै: सहचरै: ॥ १८ ॥

वशित्वाद्यष्टाष्टादशदिगखिलाल्लोलमनुवाग्धृति: पाद: खङ्गो जनरसबला: सिद्धय इमा: ।
सदा पृष्ठे तिष्ठंत्यनिमिषदृशस्तन्मुखलया गणेशं सेवंतेऽप्यतिनिकट सूपायनकरा: ॥ १९ ॥

मृगांकास्या रंभाप्रभृतिगणिक यस्य पुरत: सुसंगीतं कुर्वत्यपि कुतुकगंधर्वसहिता: ।
मुद: पारो नात्रेत्यनुपमप्रमोदैर्विगलिता: स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥ २० ॥

हरेणायं ध्यातस्त्रिपुरमथने चासुरवधे गणेश: पार्वत्या बलिविजयकालेऽपि हरिणा ।
विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे नरै: सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुष: ॥ २१ ॥

अयं सुप्रासादे सुर इव निजानंदभुवने महान् श्रीमानाद्यो लघुतरगृहे रंकसदृश: ।
शिशुद्वारे द्वा:स्थो नृप इव सदा भूपतिगृहे स्थितो भूत्वोमांके शिशुगणपतिर्लालनपर: ॥ २२ ॥

अमुष्मिन्संतुष्टे गजवदन एवापि विबुधे ततस्ते संतुष्टस्त्रिभुवनगता: स्युर्बुधगणा: ।
दयालुर्हेरंबो न च भवति यस्मिंश्च पुरुषे वृथा सर्व तस्य प्रजननमत: सांद्रतमसि ॥ २३ ॥

वरेण्यो भूशुंडी गुरुगुरुकुजा मुग्दलमुखा ह्यपारास्तद्भक्ता जपहवनपूजास्तुतिपरा: ।
गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गण: ॥ २४ ॥

मृद: काचिद्धातोश्छविविलिखिता वाऽपि दृषद: स्मृता व्याजान्मूर्ति: पथि यदि बहिर्येन सहसा ।
अशुद्धोद्धा द्रष्टा प्रवदति तदाह्वां गणपते: श्रुत: शुद्धो मर्त्यो भवति दुरिताद्विस्मय इति ॥ २५ ॥

बहिर्द्वारस्योर्ध्व गजवदनवर्ष्मे धनमयं प्रशस्तं वा कृत्वा विविधकुशलैस्तत्र निहतम्  ।
प्रभावात्तन्मूर्त्या भवति सदनं मंगलमयं विलोक्यानन्दस्तां भवति जगतो विस्मय इति ॥ २६ ॥

सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये मृदो मूर्ति कृत्वा गणपतितिथौ ढुंढिसदृशीम्।
समर्चन्त्युत्साह: प्रभवति महान् शर्वसदने विलोक्यानंदस्तां प्रभवति नृणां विस्मय इति ॥ २७ ॥

तथा ह्येक: श्लोको वरयति महिम्नो गणपते: कथं स श्लोकेऽस्मिन् स्तुत इति भवेत्संप्रपतिते ।
स्मृतं नामास्यैकं सकृदिदमनंताह्वयसमं यतो यस्यैकस्य स्तवनसदृशं नान्यदपरम् ॥ २८ ॥

गजवदन विभो यद्वर्णितं वैभवं ते त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु ।
त्वमसि च करुणाया: सागर: कृत्स्न दाताऽप्यति तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि ॥ २९ ॥

सुस्तोत्रं प्रपठतु नित्यमेतदेव स्वानंद प्रति गमनेऽप्ययं सुमार्ग: ।
संचित्यं स्वमनसि तत्पदारविन्दं स्थाप्याग्रे स्तवनफलं नती: करिष्ये ॥ ३० ॥

गणेशदेवस्य माहात्म्यमेतद्य: श्रावयेद्वापि पठेच्च तस्य ।
क्लेशा लयं यांति लभेच्च शीघ्रं स्त्रीपुत्रविद्यार्थगृहं च मुक्तिम् ॥ ३१ ॥

॥ इति श्रीपुष्पदंतविरचितश्रीगणेशमहिम्न: स्तोत्रं संपूर्णम् ॥

English Translated Lyrics

Ganeshmahimna: Stotram

anirvāchyaṃ rūpaṃ stavanīnikro yātra galitasvā vakṣye stotrāṃ prathamapurushasyatra mahataḥ |
yato jaataṃ viśvāṃ sthitampi sadā yatra merāyaḥ: s kiṭriggirvāṃ : sunigamanutaḥ śrī gānapatiḥ ॥ 1 ॥

Ganesha gāneśāḥ: śivāmitī ca śāivāścha vibudā ravīṃ sūrā viṣṇuṃ pṛṣṇuṇuṃ pṛṣṇubhajakaḥ |
vadantyekaṃ śaktā jagadudayamulāṃ parśivāṃ na jāṃ kāṃ kāṃ tāsmai nāma iti paraṃ brahma sakalam ॥ 2 ॥

tatheśaṃ yogjñā gānapatimimaṃ karma nikhilaṃ samīmansā vedāntin iti paraṃ brahma sakalam ।
Ājāṃ sāṅkhyo brutē sakalagunarūpaṃ ca sātaṃ prakāraṃ nyāstvātha jagati bōddha dhiyamitī ॥ 3 ॥

kathaṃ jāyēyo buddhe partarā iyāṃ bahyasārāniryātha dhiryasya syātsaḥ ca tadanurupo gānapatiḥ ।
mahatkṛtyāṃ tasya svayamapi mahāṃ kṛtṣṇamanuvād ghanjyotirbīṇadurgānasaṃsdṛṣā kānca sadāsāt ॥ 4 ॥

Anekāsyāpārakṣikaracharano'nantahridayasva nānārūpō vividavadanaḥ śrī Gānapatiḥ ।
anantāhvaḥ śaktyā vividyāgunakarmakāsamē tvaṅṅṇḍatānāntābhimatphalado'nekaviṣye ॥ 5 ॥

Na yasyānto madhyao na cha bhavati chadi: sumahātāmalliptaḥ kṛtvētthaṃ saklamapi khanvatsa ca alag |
smritaḥ samsmartanāṃ saklahridayastha : priyakōro namastasmai dēvāya ca sakalavandyaya mahēte ॥ 6 ॥

gāneśādyāṃ bijaṃ dahānavanitāpallavayutaṃ manuśchaikarṇo'yaṃ praṇavasahitho'bhiṣṭhāphaladaḥ ।
sabhinduśchāṅgadyā gānaka rishichāndo'sya ca nichritsa devaḥ prāgbijaṃ viyadapi ca śaktirajapakṛtām ॥ 7 ॥

Gakaro heramba saguna iti punnirgunmayo dwidhapyeko jaat: prakritipurusho brahma hi ganaḥ |
sacheśchaśaṅpātisthiṣītyākōraṃ pramathako yato bhūtaṃ bhavyaṃ bhavati patirisō gānapatiḥ ॥ 8 ॥

Gakara: kanthordhwam gajamukhasmo martyasalikesho nakara: kanthadho jathrasadriśakāra iti ca |
Adhūbhavaḥ katyaṃ charana iti heśōsya ca tanurvibhātītthaṃ nāma tribhuvanasamṃ bhūrbhuvaḥ svaḥ ॥ 9 ॥

Ganesheti trayarṇaṇaṇaṃ varaṃ sukhaṃ sakritaprochārūchārūcārūtamitī nṛbhiḥ pāvanakaram ।
Ganeshasyaikasya pratijapakarasyasya sukritaM na vijñāto namnaḥ sakālāmāmīma kīdṛṣavidhāvidhāḥ ॥ 10 ॥

gāneśētyāhvāṃ yaḥ pravādāti muhutasya pūrataḥ prāpaśyaṃstadvakraṃ svayamapi gānastiṣṭhāti tadā ।
svarupasya jñānaṃ tvamuk iti nāmnāsya bhavati prabodhaḥ suptasya tvakhilmiha samarthyammuna ॥ 11 ॥

Ganesho visvē'sminṣithā ihacha viśvaṃ gānapatau gāneśō yatraste dhṛtimātirmēśvaryamkhilam |
samuktaṃ nāmākāmaṃ gānapatiridāṃ māngamayāṃ tadekāsye dṛṣṭhē sakālavībūdhasyēkṣasamam ॥ 12 ॥

Multi-lacusion: The heart of the memory is free from suffering in an instant.
Vane Vidyarambhe Yudhi Ripubhaye Kutra Gamane Pranante Ganapatipadam Chashu Vishti 13.

Ganapradhyaksha's senior: Kapil Anyo Mangalanidhirdayalurherambo Varad iti Chintamaniraj: .
Varanisho Dhundirgajavadanama Shivsuto Mayaresho Gauritanaya Iti Namani Pathati 14.

Maheshō'yaṃ vishnuḥ sakvirvirinduḥ kamalaj: kṣitistōyaṃ vahniḥ sāvasa iti khāṃ tvdrirudādhiḥ.
Kujastar: shukro gururudubudho'guscha dhando yama: paashi kavya: shanirkhirupo ganapati: ॥ 15 ॥

mukhaṃ vahni pādau harirapi dāktā prajnāṃ ravirnētrē chandrō hrdayampi kāmoṃsya madānaḥ |
karau śakraḥ kātyāvānirudāraṃ bhāti daśaṃ gāneśāsyasanvai ṛtumayavapushchaiva sakalam ॥ 16 ॥

anardhyalankarairrunavasanairbhushitanu: karindrasya: sinhasanamupagatto bhati budhrata |
smitāsyāttānmeṃ pūditārvibimbopamarūchiḥ sthitā siddhirvāmē mātiritāgā cāmarakāra ॥ 17 ॥

samantattasyasanpravaramunisiddhasurgana: praprasantityagre vividhanutibhi: sanjaliputa: |
bidaujādyārbrahmādibhiranuvrito bhaktanikairganākridamodapramudavikatādyaiḥ sahachāraiḥ ॥ 18 ॥

vasitvādyāṣṭ
Sadā pāṣṭhē tiṣṭhṭhṭyānimīṣṭhāṇamukhāyā gēṣāṇēśāṃ sēvānte'pyatinikṣupayānakaraḥ ॥ 19 ॥

mrigāṅkāsya rāmbhāprabhṛtigānik yasya pūrataḥ susangeetaṃ kurvatāpi kutukagandharvasahitāḥ |
mudaḥ pārō nātrētyānupampramodādārvigalitaḥ sthātaṃ jātaṃ chittaṃ charanamvalokāsya vimalam ॥ 20 ॥

harāṇāyaṃ dhyatastripurmathē chasuravadhe ganeshaḥ parvatātyā balivijayakalēpi harinā |
Vidhatrā samṛṣṭhṭavuragapatiṇā kṣōnidhārāne nāraiḥ siddhau muktau tribhuvanajē pushpadhanushāḥ ॥ 21 ॥

Ayam suprasade sura iva nijanandabhuvanē mahaṃ śrīmānādyo laghutargruhē rankasaṣaṣaḥ |
śīṣudvārē dvāḥstho nṛpa iva sadā bhūpatigrāhē sthito bhūtvōmānke śīśugānapatirālānaparaḥ ॥ 22 ॥

amuṣmīnsantūṣtē gajavadanā evapi vibudhe tataste santushtastribhuvangatāḥ sūrbudhagānaḥ |
dayālurherambo na cha bhavati yasminścha puruṣe vṛtā sarva tasya prajanānamātaḥ sendratamasi ॥ 23 ॥

varenyo bhushundi gurugurukuja mugdalmukha hyparastadbhakta japahavanapujastutiparaH |
Ganesho'yaṃ bhaktapriya iti cha sarvatrā gaditāṃ vibhāktiryatraste svāyampi sadā tiṣṭhti gānaḥ ॥ 24 ॥

mṛdaḥ kāchidātośchavivilikhitā vāpi dṛṣadaḥ smṛtā vyājānmurtiḥ pāthi agar bahīrāyāna sahasā |
Ashuddhoddha drashta pravadati tadahvān ganapāte: śrutaḥ śudhō martyo bhavati duritādvismayā iti ॥ 25 ॥

Bahirdvarasyordhava gajavadanavarsme dhanamyaṃ prasāstaṃ vā kṛtvā vividākuśalaitāstra nihatam |
prabhavattanmurthya bhavati sadanaM mangalamayaM vilokyanandastaṃ bhavati jagato vismaya iti ॥ 26 ॥

Sitē bhādre māase pratiśāradi madhyahnasamayē mṛdo murti kṛtvā gānapatitithāu dhundhisdriśīm.
samārachantyutsahāḥ prabhārāti mahāṃ śrvāsadāne vilokyanānandāṃ prabhavati nṛṇaṃ vismayā iti ॥ 27 ॥

And hyek: shloko varayati mahimno ganapate: katham s shloke'smin stuta iti bhavetsamprapatite |
smṛtaṃ nāmāsyāyaikaṃ sakṛdidamānāntahyāsāma yato yasyaikasya stavanasadriśaṃ nānyadaparam ॥ 28 ॥

gajavadana vibho yadvarnitaṃ vaibhavaṃ te tvihā janūśī māmēthāṃ charu taddarśāyashu ।
tvamasi cha karunaya: sagara: kritsna dātā'pyati tava bhṛtako'ham sarvadā chintako'smi ॥ 29 ॥

sustotraṃ prapathatu nityamethadeva svanādā prati gāmē'pyāyaṃ sumargaḥ |
sanchityaṃ svamanasi tatpadāravinṃ sthāpāgre stāvanphalaṃ natiḥ karṣyē ॥ 30 ॥

Ganeshadevasya mahātmyamētadyaḥ śrāvāyēdvāpi pātheccha tasya ।
kleśā layāṃ yānti labhecha śighraṃ striputrīviṣarthāgrahaṃ ca muktiṃ ॥ 31 ॥

॥ iti śrīpūppadantavirachitśrī ganeshamahīmṃ stotraṃ sampurnam ॥

Added by

Sanatani

SHARE

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

VIDEO